心经 (梵唱印度版) - 新韵传音

新韵传音

专辑:《念佛入心田》

更新时间:2025-02-16 15:26:07

文件格式:mp3

网盘下载

心经 (梵唱印度版) - 新韵传音 歌词

心经 (梵唱印度版) - 新韵传音

词:traditional

曲:新韵传音

Āryā valokiteśvara bodhisattva

Gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo

Vya-valokayati sma pañca skandhās a-sattāś ca svabhāva-śūnyān paśyati sma

Iha-śāriputra rūpaṃ śūnyaṃ śūnyata iva rūpaṃ

Rūpān na pṛthak śūnyatā.śūnya tāyā na pṛthag sā rūpaṃ

Yad rūpaṁ sā śūnyatā yā śūnyatā sa rūpam

Evam eva vedānā-saṁjñā-saṁskāra-vijñānāni

Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā

Anutpannā aniruddhā amalā avimalā anonā aparipūrṇāḥ

Tasmāc cāriputra śūnyatāyāṁ na rūpaṁ

Na vedanā na saṃjñā na saṃskārā na vijñānāṃ

Na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī

Na rūpa śabda gandha rasa spraṣṭavya dharmāḥ

Na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ

Na vidyā nāvidyā na vidyākṣayo

Yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo

Na duḥkha-samudaya-nirodha-mārgā

Na jñānaṁ na prāptiḥ na abhi-samaya

Tasmān na aprāptitvā bodhisattvāṇāṃ

Prajñā-pāramitām āśritya Viharaty a-cittāvaraṇaḥ

Cittāvaraṇa nā stitvād atrasto

Vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ

Tryadhva-vyavasthitā sarva-buddhā

Prajñā-pāramitām āśritya ānuttarāṃ

Samyak-sam bodhim abhi-saṃbuddhāḥ

Tasmāj jñātavyaṃ prajñā-pāramitā

Mahā-mantra maha-vidyā-mantra

Anuttara-mantra asama-samati-mantra

Sarva duḥkha pra-śamanaḥ

Satyam amithyatvāt

Prajña-pāramitām ukto mantraḥ

Tadyathā

Gate gate pāra-gate pārasaṃ-gate bodhi svāhā

Āryā valokiteśvara bodhisattva

Gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo

Vya-valokayati sma pañca skandhās a-sattāś ca svabhāva-śūnyān paśyati sma

Iha-śāriputra rūpaṃ śūnyaṃ śūnyata iva rūpaṃ

Rūpān na pṛthak śūnyatā.śūnya tāyā na pṛthag sā rūpaṃ

Yad rūpaṁ sā śūnyatā yā śūnyatā sa rūpam

Evam eva vedānā-saṁjñā-saṁskāra-vijñānāni

Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā

Anutpannā aniruddhā amalā avimalā anonā aparipūrṇāḥ

Tasmāc cāriputra śūnyatāyāṁ na rūpaṁ

Na vedanā na saṃjñā na saṃskārā na vijñānāṃ

Na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī

Na rūpa śabda gandha rasa spraṣṭavya dharmāḥ

Na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ

Na vidyā nāvidyā na vidyākṣayo

Yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo

Na duḥkha-samudaya-nirodha-mārgā

Na jñānaṁ na prāptiḥ na abhi-samaya

Tasmān na aprāptitvā bodhisattvāṇāṃ

Prajñā-pāramitām āśritya Viharaty a-cittāvaraṇaḥ

Cittāvaraṇa nā stitvād atrasto

Vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ

Tryadhva-vyavasthitā sarva-buddhā

Prajñā-pāramitām āśritya ānuttarāṃ

Samyak-sam bodhim abhi-saṃbuddhāḥ

Tasmāj jñātavyaṃ prajñā-pāramitā

Mahā-mantra maha-vidyā-mantra

Anuttara-mantra asama-samati-mantra

Sarva duḥkha pra-śamanaḥ

Satyam amithyatvāt

Prajña-pāramitām ukto mantraḥ

Tadyathā

Gate gate pāra-gate pārasaṃ-gate bodhi svāhā