心经 (梵唱印度版) - 新韵传音
词:traditional
曲:新韵传音
Āryā valokiteśvara bodhisattva
Gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo
Vya-valokayati sma pañca skandhās a-sattāś ca svabhāva-śūnyān paśyati sma
Iha-śāriputra rūpaṃ śūnyaṃ śūnyata iva rūpaṃ
Rūpān na pṛthak śūnyatā.śūnya tāyā na pṛthag sā rūpaṃ
Yad rūpaṁ sā śūnyatā yā śūnyatā sa rūpam
Evam eva vedānā-saṁjñā-saṁskāra-vijñānāni
Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā
Anutpannā aniruddhā amalā avimalā anonā aparipūrṇāḥ
Tasmāc cāriputra śūnyatāyāṁ na rūpaṁ
Na vedanā na saṃjñā na saṃskārā na vijñānāṃ
Na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī
Na rūpa śabda gandha rasa spraṣṭavya dharmāḥ
Na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ
Na vidyā nāvidyā na vidyākṣayo
Yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo
Na duḥkha-samudaya-nirodha-mārgā
Na jñānaṁ na prāptiḥ na abhi-samaya
Tasmān na aprāptitvā bodhisattvāṇāṃ
Prajñā-pāramitām āśritya Viharaty a-cittāvaraṇaḥ
Cittāvaraṇa nā stitvād atrasto
Vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ
Tryadhva-vyavasthitā sarva-buddhā
Prajñā-pāramitām āśritya ānuttarāṃ
Samyak-sam bodhim abhi-saṃbuddhāḥ
Tasmāj jñātavyaṃ prajñā-pāramitā
Mahā-mantra maha-vidyā-mantra
Anuttara-mantra asama-samati-mantra
Sarva duḥkha pra-śamanaḥ
Satyam amithyatvāt
Prajña-pāramitām ukto mantraḥ
Tadyathā
Gate gate pāra-gate pārasaṃ-gate bodhi svāhā
Āryā valokiteśvara bodhisattva
Gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo
Vya-valokayati sma pañca skandhās a-sattāś ca svabhāva-śūnyān paśyati sma
Iha-śāriputra rūpaṃ śūnyaṃ śūnyata iva rūpaṃ
Rūpān na pṛthak śūnyatā.śūnya tāyā na pṛthag sā rūpaṃ
Yad rūpaṁ sā śūnyatā yā śūnyatā sa rūpam
Evam eva vedānā-saṁjñā-saṁskāra-vijñānāni
Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā
Anutpannā aniruddhā amalā avimalā anonā aparipūrṇāḥ
Tasmāc cāriputra śūnyatāyāṁ na rūpaṁ
Na vedanā na saṃjñā na saṃskārā na vijñānāṃ
Na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī
Na rūpa śabda gandha rasa spraṣṭavya dharmāḥ
Na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ
Na vidyā nāvidyā na vidyākṣayo
Yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo
Na duḥkha-samudaya-nirodha-mārgā
Na jñānaṁ na prāptiḥ na abhi-samaya
Tasmān na aprāptitvā bodhisattvāṇāṃ
Prajñā-pāramitām āśritya Viharaty a-cittāvaraṇaḥ
Cittāvaraṇa nā stitvād atrasto
Vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ
Tryadhva-vyavasthitā sarva-buddhā
Prajñā-pāramitām āśritya ānuttarāṃ
Samyak-sam bodhim abhi-saṃbuddhāḥ
Tasmāj jñātavyaṃ prajñā-pāramitā
Mahā-mantra maha-vidyā-mantra
Anuttara-mantra asama-samati-mantra
Sarva duḥkha pra-śamanaḥ
Satyam amithyatvāt
Prajña-pāramitām ukto mantraḥ
Tadyathā
Gate gate pāra-gate pārasaṃ-gate bodhi svāhā